Найти тему

🗣 Кто слету скажет где какая випула в ануштубхах? Кто умеет считать до 8?


snehāt prasannamadhurau samavijñānavedinau
anuvṛttiparāv āstāṃ lokavṛttāntatadvidau

tau saṃsthitāv ekarasāv ananyadayitāv ubhau
puṣpāmodāv ivābhinnau bhūtalasthau śivāv iva

sukhāni prapalāyante śarā iva guṇacyutāḥ
patanti ceto duẖkhāni dhṛṣṭā gṛdhrā ivāmiṣam

nānādravyair bahuvidhair vyañjanaṃ bhāvyate yathā
evaṃ bhāvā bhāvayanti rasān abhinayaiḥ saha
🗣 Кто слету скажет где какая випула в ануштубхах? Кто умеет считать до 8?
Около минуты